॥ देवी के विभिन्न स्वरूपों का ध्यान ॥

img25
  • धर्म-पथ
  • |
  • 31 October 2024
  • |
  • 0 Comments

आचार्य अखिलेश द्विवेदी -    भगवती दुर्गा   विद्युद्दादाम समप्रभां मृगपति स्कन्ध स्थित भीषणां, कन्याभिः करवाल खेट विलसद् धस्ताभिरा सेविताम् हस्तैश्चक्र गदासि खेट विशिखांश चापं गुणं तर्जनीं, विघ्राणा मनलात्मिकां शशिधरां दुर्गा त्रिनेत्रां भजे ॥   भगवती ललिता   सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमीलिस्फुरत्, तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिप्रतीं, सौम्या रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥   भगवती गायत्री   रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां, रक्तां रक्तनवस्त्रजं मणिगणैर्युक्तां कुमारीमिमाम् गायत्री कमलासना करतलव्यानद्धकुण्डाम्बुजां, पद्माक्षीं च वरसजं च दधतीं हंसाधिरूढां भजे ॥   भगवती अन्नपूर्णा   सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरी रक्तवस्त्रां, पीनोत्तुंगस्तनाढ्यामभिनवविलसद्योवनारम्भरम्याम् । नानालंकारयुक्तां सरसिजनयनामिन्दुसंक्रान्तमूर्ति, देवीं पाशाङ्कुशाढ्यामभयवरकरामन्नपूर्णा नमामि ॥   भगवती सर्वमंगला   हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां, द्वात्रिंशद्दलषोडशाष्टदलयुक्पद्यस्थितां सुस्मिताम् भक्तानां धनदां वरं च दधतीं वामेन हस्तेन तद्, दक्षेणाभयमातुलुंगसुफलं श्रीमंगलां भावये ।   भगवती विजया शंख चक्रं च पाशं सृणिमपि सुमहाखेटखड्गौ सुचाएं,   बार्ण कहारपुष्पं तदनु करगतं मातुलुंग दधानाम् ।   उद्यवालार्कवर्णा त्रिभुवनविजयां पंचवक्त्रां त्रिनेत्रा,   देवी पीताम्बराठ्यां कुचभरनमिता संततं भावयामि ॥   भगवती प्रत्यंगिरा   श्यामाभां च त्रिनेत्रां तो सिंहवक्त्रां चतुर्भुजाम्, ऊर्ध्वकेशीं च सिंहस्थां चन्द्रांकितशिरोरुहाम्। कपालशूलडमरुनागपाशधरां शुभाम्, प्रत्यंगिरा भजे नित्यं सर्वशत्रुविनाशिनीम् ॥  

  • भगवती सौभाग्यलक्ष्मी भूयाद्भयो द्विपद्याभयवरदकरा तप्तकार्तस्वराभा, शुभाभ्राभेभयुग्मद्वयकरघृतकुम्भाद्धिरासिच्यमाना । रक्तौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या, पद्माक्षी पद्मनाभोरसि कृतवसति: पद्मगा श्रीः श्रियै नः ।।
  भगवती अपराजिता   नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् । नीलकुंचितकेशाग्र्यां निम्ननाभीवलित्रयाम् ॥  
  • वराभयकराम्भोजां प्रणतार्तिविनाशिनीम् । पीताम्बरबरोपेतां भूषणस्रग्विभूषिताम् ॥
 
  • वरशक्त्याकृतिं सौम्यां परसैन्यप्रभंजिनीम् । शंखचक्रगदाभीतिरम्यहस्तां त्रिलोचनाम् ॥
 
  • सर्वकामप्रदां देवी ध्यायेत् तामपराजिताम् ॥



0 Comments

Comments are not available.

Leave a Reply

Your email address will not be published. Required fields are marked *

Post Comment