शिवपञ्चाक्षरी तर्पण प्रयोग

img25
  • तंत्र शास्त्र
  • |
  • 05 April 2025
  • |
  • 0 Comments

डॉ दीनदयाल मणि त्रिपाठी (प्रबंध संपादक)-

॥ विनियोगः ॥

अस्य श्रीशिवपञ्चाक्षरी मन्त्रस्य वामदेव ऋषिः । पंक्तिः छन्दः । श्रीईशानो देवता । ओं बीजम् । नमः शक्तिः । शिवायेति कीलकम् ॥ श्रीपरमेश्वर प्रीत्यर्थे तर्पणे विनियोगः ॥

॥ कराङ्गन्यासः ॥ ओं ओं सदाशिवाय - अङ्गुष्ठाभ्यां नमः ॥ ओं नं गङ्गाधराय तर्जनीभ्यां नमः ॥ ओं मं - मृत्युञ्जयाय मध्यमाभ्यां नमः ॥

ओं शिं - शूलपाणये अनामिकाभ्यां नमः || औं वां - पिनाकपाणये कनिष्ठिकाभ्यांनमः ॥ ओं यं उमापतये - करतलकरपृष्ठाभ्यां नमः

 

॥ हृदयादि न्यासः ॥

ओं ओं सदाशिवाय - हृदयाय नमः॥ ओं नं गङ्गाधराय शिरसे स्वाहा || ओं मं - मृत्युञ्जयाय शिखायै वषट्॥ ओं शिं - शूलपाणये कवचायहुं || औं वां - पिनाकपाणये - नेत्रत्रयाय वौषट् ॥ ओं यं उमापतये - अस्त्राय फट्

 

॥ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

लमित्यादि पञ्चपूजा ॥

 

॥ अथ ध्यानम् ॥

शान्तं पद्मासनस्थं शशिधर मकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां प्रळयहुतवहं साङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं-पार्वतीशं नमामि ॥

मन्त्रः - ओं नमः शिवाय ॥

 

॥ अथ तर्पणम् ॥

वैदिक विद्या से

संस्थान

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (१२ वारं)

ओं औं स्वाहा । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं नं स्वाहा । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मः स्वाहा । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं शिं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं ईशानं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं तत्पुरुषं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)

ओं वां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं )

ओं यं स्वाहा । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं )

ओं अघोरं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं वामदेवं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)

औं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं वामदेवं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं निवृत्तिं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं )

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं )

ओं प्रतिष्ठां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं विद्यां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं शान्तिं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओंशान्त्यातीतांस्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि।। (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं अनन्तं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं सूक्ष्मं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं

शिवोत्तमां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं एकनेत्रं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

औं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं एकरुद्रं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं त्रिमूर्ति स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं श्रीकण्ठं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

औं शिखण्डिनंस्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं उमां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं )

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं चण्डेश्वरंस्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं ) ओं नन्दिं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

औं महाकालंस्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)

औं गणेशं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं वृषभं स्वाहा । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं भृङ्गिरिटं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ।। (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

औं स्कन्दं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं लंइन्द्रं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं रं अग्निंस्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं में यमं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं क्षनिऋतिंस्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं वंवरुणं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं यंवायुं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

औं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं संकुबेरं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं हंईशानं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

औं बंब्रह्म स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि।। (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं ह्रीं अनन्तंस्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

औं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं )

ओं वं वज्रं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

औं शंशक्तिंस्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं दंदण्डं स्वाहा। श्रीसाम्बपरमेश्वरं-तर्पयामि ॥ (३वारं )

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं खंखड्गं स्वाहा। श्रीसाम्बपरमेश्वर-तर्पयामि ।। (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओं पांपाशं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)

ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)

ओंअंअङ्कुशंस्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) औं गंगदां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं त्रिंत्रिशूलं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं पंपद्म स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं चंचक्रं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं )



Related Posts

img
  • तंत्र शास्त्र
  • |
  • 08 July 2025
बीजमन्त्र-विज्ञान

0 Comments

Comments are not available.

Leave a Reply

Your email address will not be published. Required fields are marked *

Post Comment