डॉ दीनदयाल मणि त्रिपाठी (प्रबंध संपादक)-
॥ विनियोगः ॥
अस्य श्रीशिवपञ्चाक्षरी मन्त्रस्य वामदेव ऋषिः । पंक्तिः छन्दः । श्रीईशानो देवता । ओं बीजम् । नमः शक्तिः । शिवायेति कीलकम् ॥ श्रीपरमेश्वर प्रीत्यर्थे तर्पणे विनियोगः ॥
॥ कराङ्गन्यासः ॥ ओं ओं सदाशिवाय - अङ्गुष्ठाभ्यां नमः ॥ ओं नं गङ्गाधराय तर्जनीभ्यां नमः ॥ ओं मं - मृत्युञ्जयाय मध्यमाभ्यां नमः ॥
ओं शिं - शूलपाणये अनामिकाभ्यां नमः || औं वां - पिनाकपाणये कनिष्ठिकाभ्यांनमः ॥ ओं यं उमापतये - करतलकरपृष्ठाभ्यां नमः
॥ हृदयादि न्यासः ॥
ओं ओं सदाशिवाय - हृदयाय नमः॥ ओं नं गङ्गाधराय शिरसे स्वाहा || ओं मं - मृत्युञ्जयाय शिखायै वषट्॥ ओं शिं - शूलपाणये कवचायहुं || औं वां - पिनाकपाणये - नेत्रत्रयाय वौषट् ॥ ओं यं उमापतये - अस्त्राय फट्
॥ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
लमित्यादि पञ्चपूजा ॥
॥ अथ ध्यानम् ॥
शान्तं पद्मासनस्थं शशिधर मकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां प्रळयहुतवहं साङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं-पार्वतीशं नमामि ॥
मन्त्रः - ओं नमः शिवाय ॥
॥ अथ तर्पणम् ॥
वैदिक विद्या से
संस्थान
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (१२ वारं)
ओं औं स्वाहा । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं नं स्वाहा । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मः स्वाहा । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं शिं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं ईशानं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं तत्पुरुषं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)
ओं वां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं )
ओं यं स्वाहा । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं )
ओं अघोरं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं वामदेवं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)
औं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं वामदेवं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं निवृत्तिं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं )
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं )
ओं प्रतिष्ठां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं विद्यां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं शान्तिं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओंशान्त्यातीतांस्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि।। (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं अनन्तं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं सूक्ष्मं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं
शिवोत्तमां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं एकनेत्रं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
औं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं एकरुद्रं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं त्रिमूर्ति स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं श्रीकण्ठं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
औं शिखण्डिनंस्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं उमां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं )
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं चण्डेश्वरंस्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं ) ओं नन्दिं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
औं महाकालंस्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं)
औं गणेशं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं वृषभं स्वाहा । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं भृङ्गिरिटं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ।। (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
औं स्कन्दं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं लंइन्द्रं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं रं अग्निंस्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं में यमं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं क्षनिऋतिंस्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं वंवरुणं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं यंवायुं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
औं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं संकुबेरं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं हंईशानं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
औं बंब्रह्म स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि।। (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं ह्रीं अनन्तंस्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
औं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं )
ओं वं वज्रं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
औं शंशक्तिंस्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं दंदण्डं स्वाहा। श्रीसाम्बपरमेश्वरं-तर्पयामि ॥ (३वारं )
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं खंखड्गं स्वाहा। श्रीसाम्बपरमेश्वर-तर्पयामि ।। (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओं पांपाशं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं)
ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं)
ओंअंअङ्कुशंस्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) औं गंगदां स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं त्रिंत्रिशूलं स्वाहा। श्रीसाम्बपरमेश्वरंतर्पयामि ॥ (३वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं पंपद्म स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं) ओं चंचक्रं स्वाहा। श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३वारं) ओं मूलं । श्रीसाम्बपरमेश्वरं तर्पयामि ॥ (३ वारं )
Comments are not available.